असितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
असितव्यः
असितव्यौ
असितव्याः
सम्बोधन
असितव्य
असितव्यौ
असितव्याः
द्वितीया
असितव्यम्
असितव्यौ
असितव्यान्
तृतीया
असितव्येन
असितव्याभ्याम्
असितव्यैः
चतुर्थी
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
पञ्चमी
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
षष्ठी
असितव्यस्य
असितव्ययोः
असितव्यानाम्
सप्तमी
असितव्ये
असितव्ययोः
असितव्येषु
 
एक
द्वि
बहु
प्रथमा
असितव्यः
असितव्यौ
असितव्याः
सम्बोधन
असितव्य
असितव्यौ
असितव्याः
द्वितीया
असितव्यम्
असितव्यौ
असितव्यान्
तृतीया
असितव्येन
असितव्याभ्याम्
असितव्यैः
चतुर्थी
असितव्याय
असितव्याभ्याम्
असितव्येभ्यः
पञ्चमी
असितव्यात् / असितव्याद्
असितव्याभ्याम्
असितव्येभ्यः
षष्ठी
असितव्यस्य
असितव्ययोः
असितव्यानाम्
सप्तमी
असितव्ये
असितव्ययोः
असितव्येषु


अन्याः