अष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अष्टव्यः
अष्टव्यौ
अष्टव्याः
सम्बोधन
अष्टव्य
अष्टव्यौ
अष्टव्याः
द्वितीया
अष्टव्यम्
अष्टव्यौ
अष्टव्यान्
तृतीया
अष्टव्येन
अष्टव्याभ्याम्
अष्टव्यैः
चतुर्थी
अष्टव्याय
अष्टव्याभ्याम्
अष्टव्येभ्यः
पञ्चमी
अष्टव्यात् / अष्टव्याद्
अष्टव्याभ्याम्
अष्टव्येभ्यः
षष्ठी
अष्टव्यस्य
अष्टव्ययोः
अष्टव्यानाम्
सप्तमी
अष्टव्ये
अष्टव्ययोः
अष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
अष्टव्यः
अष्टव्यौ
अष्टव्याः
सम्बोधन
अष्टव्य
अष्टव्यौ
अष्टव्याः
द्वितीया
अष्टव्यम्
अष्टव्यौ
अष्टव्यान्
तृतीया
अष्टव्येन
अष्टव्याभ्याम्
अष्टव्यैः
चतुर्थी
अष्टव्याय
अष्टव्याभ्याम्
अष्टव्येभ्यः
पञ्चमी
अष्टव्यात् / अष्टव्याद्
अष्टव्याभ्याम्
अष्टव्येभ्यः
षष्ठी
अष्टव्यस्य
अष्टव्ययोः
अष्टव्यानाम्
सप्तमी
अष्टव्ये
अष्टव्ययोः
अष्टव्येषु


अन्याः