अषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अषितः
अषितौ
अषिताः
सम्बोधन
अषित
अषितौ
अषिताः
द्वितीया
अषितम्
अषितौ
अषितान्
तृतीया
अषितेन
अषिताभ्याम्
अषितैः
चतुर्थी
अषिताय
अषिताभ्याम्
अषितेभ्यः
पञ्चमी
अषितात् / अषिताद्
अषिताभ्याम्
अषितेभ्यः
षष्ठी
अषितस्य
अषितयोः
अषितानाम्
सप्तमी
अषिते
अषितयोः
अषितेषु
 
एक
द्वि
बहु
प्रथमा
अषितः
अषितौ
अषिताः
सम्बोधन
अषित
अषितौ
अषिताः
द्वितीया
अषितम्
अषितौ
अषितान्
तृतीया
अषितेन
अषिताभ्याम्
अषितैः
चतुर्थी
अषिताय
अषिताभ्याम्
अषितेभ्यः
पञ्चमी
अषितात् / अषिताद्
अषिताभ्याम्
अषितेभ्यः
षष्ठी
अषितस्य
अषितयोः
अषितानाम्
सप्तमी
अषिते
अषितयोः
अषितेषु


अन्याः