अषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अषितव्यः
अषितव्यौ
अषितव्याः
सम्बोधन
अषितव्य
अषितव्यौ
अषितव्याः
द्वितीया
अषितव्यम्
अषितव्यौ
अषितव्यान्
तृतीया
अषितव्येन
अषितव्याभ्याम्
अषितव्यैः
चतुर्थी
अषितव्याय
अषितव्याभ्याम्
अषितव्येभ्यः
पञ्चमी
अषितव्यात् / अषितव्याद्
अषितव्याभ्याम्
अषितव्येभ्यः
षष्ठी
अषितव्यस्य
अषितव्ययोः
अषितव्यानाम्
सप्तमी
अषितव्ये
अषितव्ययोः
अषितव्येषु
 
एक
द्वि
बहु
प्रथमा
अषितव्यः
अषितव्यौ
अषितव्याः
सम्बोधन
अषितव्य
अषितव्यौ
अषितव्याः
द्वितीया
अषितव्यम्
अषितव्यौ
अषितव्यान्
तृतीया
अषितव्येन
अषितव्याभ्याम्
अषितव्यैः
चतुर्थी
अषितव्याय
अषितव्याभ्याम्
अषितव्येभ्यः
पञ्चमी
अषितव्यात् / अषितव्याद्
अषितव्याभ्याम्
अषितव्येभ्यः
षष्ठी
अषितव्यस्य
अषितव्ययोः
अषितव्यानाम्
सप्तमी
अषितव्ये
अषितव्ययोः
अषितव्येषु


अन्याः