अषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अषणीयः
अषणीयौ
अषणीयाः
सम्बोधन
अषणीय
अषणीयौ
अषणीयाः
द्वितीया
अषणीयम्
अषणीयौ
अषणीयान्
तृतीया
अषणीयेन
अषणीयाभ्याम्
अषणीयैः
चतुर्थी
अषणीयाय
अषणीयाभ्याम्
अषणीयेभ्यः
पञ्चमी
अषणीयात् / अषणीयाद्
अषणीयाभ्याम्
अषणीयेभ्यः
षष्ठी
अषणीयस्य
अषणीययोः
अषणीयानाम्
सप्तमी
अषणीये
अषणीययोः
अषणीयेषु
 
एक
द्वि
बहु
प्रथमा
अषणीयः
अषणीयौ
अषणीयाः
सम्बोधन
अषणीय
अषणीयौ
अषणीयाः
द्वितीया
अषणीयम्
अषणीयौ
अषणीयान्
तृतीया
अषणीयेन
अषणीयाभ्याम्
अषणीयैः
चतुर्थी
अषणीयाय
अषणीयाभ्याम्
अषणीयेभ्यः
पञ्चमी
अषणीयात् / अषणीयाद्
अषणीयाभ्याम्
अषणीयेभ्यः
षष्ठी
अषणीयस्य
अषणीययोः
अषणीयानाम्
सप्तमी
अषणीये
अषणीययोः
अषणीयेषु


अन्याः