अश्व्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्व्यः
अश्व्यौ
अश्व्याः
सम्बोधन
अश्व्य
अश्व्यौ
अश्व्याः
द्वितीया
अश्व्यम्
अश्व्यौ
अश्व्यान्
तृतीया
अश्व्येन
अश्व्याभ्याम्
अश्व्यैः
चतुर्थी
अश्व्याय
अश्व्याभ्याम्
अश्व्येभ्यः
पञ्चमी
अश्व्यात् / अश्व्याद्
अश्व्याभ्याम्
अश्व्येभ्यः
षष्ठी
अश्व्यस्य
अश्व्ययोः
अश्व्यानाम्
सप्तमी
अश्व्ये
अश्व्ययोः
अश्व्येषु
 
एक
द्वि
बहु
प्रथमा
अश्व्यः
अश्व्यौ
अश्व्याः
सम्बोधन
अश्व्य
अश्व्यौ
अश्व्याः
द्वितीया
अश्व्यम्
अश्व्यौ
अश्व्यान्
तृतीया
अश्व्येन
अश्व्याभ्याम्
अश्व्यैः
चतुर्थी
अश्व्याय
अश्व्याभ्याम्
अश्व्येभ्यः
पञ्चमी
अश्व्यात् / अश्व्याद्
अश्व्याभ्याम्
अश्व्येभ्यः
षष्ठी
अश्व्यस्य
अश्व्ययोः
अश्व्यानाम्
सप्तमी
अश्व्ये
अश्व्ययोः
अश्व्येषु


अन्याः