अश्वपेज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
सम्बोधन
अश्वपेज
अश्वपेजौ
अश्वपेजाः
द्वितीया
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
तृतीया
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
चतुर्थी
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
पञ्चमी
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
षष्ठी
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
सप्तमी
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु
 
एक
द्वि
बहु
प्रथमा
अश्वपेजः
अश्वपेजौ
अश्वपेजाः
सम्बोधन
अश्वपेज
अश्वपेजौ
अश्वपेजाः
द्वितीया
अश्वपेजम्
अश्वपेजौ
अश्वपेजान्
तृतीया
अश्वपेजेन
अश्वपेजाभ्याम्
अश्वपेजैः
चतुर्थी
अश्वपेजाय
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
पञ्चमी
अश्वपेजात् / अश्वपेजाद्
अश्वपेजाभ्याम्
अश्वपेजेभ्यः
षष्ठी
अश्वपेजस्य
अश्वपेजयोः
अश्वपेजानाम्
सप्तमी
अश्वपेजे
अश्वपेजयोः
अश्वपेजेषु