अश्वत्थीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अश्वत्थीयः
अश्वत्थीयौ
अश्वत्थीयाः
सम्बोधन
अश्वत्थीय
अश्वत्थीयौ
अश्वत्थीयाः
द्वितीया
अश्वत्थीयम्
अश्वत्थीयौ
अश्वत्थीयान्
तृतीया
अश्वत्थीयेन
अश्वत्थीयाभ्याम्
अश्वत्थीयैः
चतुर्थी
अश्वत्थीयाय
अश्वत्थीयाभ्याम्
अश्वत्थीयेभ्यः
पञ्चमी
अश्वत्थीयात् / अश्वत्थीयाद्
अश्वत्थीयाभ्याम्
अश्वत्थीयेभ्यः
षष्ठी
अश्वत्थीयस्य
अश्वत्थीययोः
अश्वत्थीयानाम्
सप्तमी
अश्वत्थीये
अश्वत्थीययोः
अश्वत्थीयेषु
 
एक
द्वि
बहु
प्रथमा
अश्वत्थीयः
अश्वत्थीयौ
अश्वत्थीयाः
सम्बोधन
अश्वत्थीय
अश्वत्थीयौ
अश्वत्थीयाः
द्वितीया
अश्वत्थीयम्
अश्वत्थीयौ
अश्वत्थीयान्
तृतीया
अश्वत्थीयेन
अश्वत्थीयाभ्याम्
अश्वत्थीयैः
चतुर्थी
अश्वत्थीयाय
अश्वत्थीयाभ्याम्
अश्वत्थीयेभ्यः
पञ्चमी
अश्वत्थीयात् / अश्वत्थीयाद्
अश्वत्थीयाभ्याम्
अश्वत्थीयेभ्यः
षष्ठी
अश्वत्थीयस्य
अश्वत्थीययोः
अश्वत्थीयानाम्
सप्तमी
अश्वत्थीये
अश्वत्थीययोः
अश्वत्थीयेषु


अन्याः