अव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अव्यः
अव्यौ
अव्याः
सम्बोधन
अव्य
अव्यौ
अव्याः
द्वितीया
अव्यम्
अव्यौ
अव्यान्
तृतीया
अव्येन
अव्याभ्याम्
अव्यैः
चतुर्थी
अव्याय
अव्याभ्याम्
अव्येभ्यः
पञ्चमी
अव्यात् / अव्याद्
अव्याभ्याम्
अव्येभ्यः
षष्ठी
अव्यस्य
अव्ययोः
अव्यानाम्
सप्तमी
अव्ये
अव्ययोः
अव्येषु
 
एक
द्वि
बहु
प्रथमा
अव्यः
अव्यौ
अव्याः
सम्बोधन
अव्य
अव्यौ
अव्याः
द्वितीया
अव्यम्
अव्यौ
अव्यान्
तृतीया
अव्येन
अव्याभ्याम्
अव्यैः
चतुर्थी
अव्याय
अव्याभ्याम्
अव्येभ्यः
पञ्चमी
अव्यात् / अव्याद्
अव्याभ्याम्
अव्येभ्यः
षष्ठी
अव्यस्य
अव्ययोः
अव्यानाम्
सप्तमी
अव्ये
अव्ययोः
अव्येषु


अन्याः