अवसन्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवसन्नः
अवसन्नौ
अवसन्नाः
सम्बोधन
अवसन्न
अवसन्नौ
अवसन्नाः
द्वितीया
अवसन्नम्
अवसन्नौ
अवसन्नान्
तृतीया
अवसन्नेन
अवसन्नाभ्याम्
अवसन्नैः
चतुर्थी
अवसन्नाय
अवसन्नाभ्याम्
अवसन्नेभ्यः
पञ्चमी
अवसन्नात् / अवसन्नाद्
अवसन्नाभ्याम्
अवसन्नेभ्यः
षष्ठी
अवसन्नस्य
अवसन्नयोः
अवसन्नानाम्
सप्तमी
अवसन्ने
अवसन्नयोः
अवसन्नेषु
 
एक
द्वि
बहु
प्रथमा
अवसन्नः
अवसन्नौ
अवसन्नाः
सम्बोधन
अवसन्न
अवसन्नौ
अवसन्नाः
द्वितीया
अवसन्नम्
अवसन्नौ
अवसन्नान्
तृतीया
अवसन्नेन
अवसन्नाभ्याम्
अवसन्नैः
चतुर्थी
अवसन्नाय
अवसन्नाभ्याम्
अवसन्नेभ्यः
पञ्चमी
अवसन्नात् / अवसन्नाद्
अवसन्नाभ्याम्
अवसन्नेभ्यः
षष्ठी
अवसन्नस्य
अवसन्नयोः
अवसन्नानाम्
सप्तमी
अवसन्ने
अवसन्नयोः
अवसन्नेषु


अन्याः