अवरोहितीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवरोहितीयः
अवरोहितीयौ
अवरोहितीयाः
सम्बोधन
अवरोहितीय
अवरोहितीयौ
अवरोहितीयाः
द्वितीया
अवरोहितीयम्
अवरोहितीयौ
अवरोहितीयान्
तृतीया
अवरोहितीयेन
अवरोहितीयाभ्याम्
अवरोहितीयैः
चतुर्थी
अवरोहितीयाय
अवरोहितीयाभ्याम्
अवरोहितीयेभ्यः
पञ्चमी
अवरोहितीयात् / अवरोहितीयाद्
अवरोहितीयाभ्याम्
अवरोहितीयेभ्यः
षष्ठी
अवरोहितीयस्य
अवरोहितीययोः
अवरोहितीयानाम्
सप्तमी
अवरोहितीये
अवरोहितीययोः
अवरोहितीयेषु
 
एक
द्वि
बहु
प्रथमा
अवरोहितीयः
अवरोहितीयौ
अवरोहितीयाः
सम्बोधन
अवरोहितीय
अवरोहितीयौ
अवरोहितीयाः
द्वितीया
अवरोहितीयम्
अवरोहितीयौ
अवरोहितीयान्
तृतीया
अवरोहितीयेन
अवरोहितीयाभ्याम्
अवरोहितीयैः
चतुर्थी
अवरोहितीयाय
अवरोहितीयाभ्याम्
अवरोहितीयेभ्यः
पञ्चमी
अवरोहितीयात् / अवरोहितीयाद्
अवरोहितीयाभ्याम्
अवरोहितीयेभ्यः
षष्ठी
अवरोहितीयस्य
अवरोहितीययोः
अवरोहितीयानाम्
सप्तमी
अवरोहितीये
अवरोहितीययोः
अवरोहितीयेषु


अन्याः