अवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवमानः
अवमानौ
अवमानाः
सम्बोधन
अवमान
अवमानौ
अवमानाः
द्वितीया
अवमानम्
अवमानौ
अवमानान्
तृतीया
अवमानेन
अवमानाभ्याम्
अवमानैः
चतुर्थी
अवमानाय
अवमानाभ्याम्
अवमानेभ्यः
पञ्चमी
अवमानात् / अवमानाद्
अवमानाभ्याम्
अवमानेभ्यः
षष्ठी
अवमानस्य
अवमानयोः
अवमानानाम्
सप्तमी
अवमाने
अवमानयोः
अवमानेषु
 
एक
द्वि
बहु
प्रथमा
अवमानः
अवमानौ
अवमानाः
सम्बोधन
अवमान
अवमानौ
अवमानाः
द्वितीया
अवमानम्
अवमानौ
अवमानान्
तृतीया
अवमानेन
अवमानाभ्याम्
अवमानैः
चतुर्थी
अवमानाय
अवमानाभ्याम्
अवमानेभ्यः
पञ्चमी
अवमानात् / अवमानाद्
अवमानाभ्याम्
अवमानेभ्यः
षष्ठी
अवमानस्य
अवमानयोः
अवमानानाम्
सप्तमी
अवमाने
अवमानयोः
अवमानेषु


अन्याः