अल्प शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अल्पः
अल्पौ
अल्पाः
सम्बोधन
अल्प
अल्पौ
अल्पाः
द्वितीया
अल्पम्
अल्पौ
अल्पान्
तृतीया
अल्पेन
अल्पाभ्याम्
अल्पैः
चतुर्थी
अल्पाय
अल्पाभ्याम्
अल्पेभ्यः
पञ्चमी
अल्पात् / अल्पाद्
अल्पाभ्याम्
अल्पेभ्यः
षष्ठी
अल्पस्य
अल्पयोः
अल्पानाम्
सप्तमी
अल्पे
अल्पयोः
अल्पेषु
 
एक
द्वि
बहु
प्रथमा
अल्पः
अल्पौ
अल्पाः
सम्बोधन
अल्प
अल्पौ
अल्पाः
द्वितीया
अल्पम्
अल्पौ
अल्पान्
तृतीया
अल्पेन
अल्पाभ्याम्
अल्पैः
चतुर्थी
अल्पाय
अल्पाभ्याम्
अल्पेभ्यः
पञ्चमी
अल्पात् / अल्पाद्
अल्पाभ्याम्
अल्पेभ्यः
षष्ठी
अल्पस्य
अल्पयोः
अल्पानाम्
सप्तमी
अल्पे
अल्पयोः
अल्पेषु


अन्याः