अलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अलितव्यः
अलितव्यौ
अलितव्याः
सम्बोधन
अलितव्य
अलितव्यौ
अलितव्याः
द्वितीया
अलितव्यम्
अलितव्यौ
अलितव्यान्
तृतीया
अलितव्येन
अलितव्याभ्याम्
अलितव्यैः
चतुर्थी
अलितव्याय
अलितव्याभ्याम्
अलितव्येभ्यः
पञ्चमी
अलितव्यात् / अलितव्याद्
अलितव्याभ्याम्
अलितव्येभ्यः
षष्ठी
अलितव्यस्य
अलितव्ययोः
अलितव्यानाम्
सप्तमी
अलितव्ये
अलितव्ययोः
अलितव्येषु
 
एक
द्वि
बहु
प्रथमा
अलितव्यः
अलितव्यौ
अलितव्याः
सम्बोधन
अलितव्य
अलितव्यौ
अलितव्याः
द्वितीया
अलितव्यम्
अलितव्यौ
अलितव्यान्
तृतीया
अलितव्येन
अलितव्याभ्याम्
अलितव्यैः
चतुर्थी
अलितव्याय
अलितव्याभ्याम्
अलितव्येभ्यः
पञ्चमी
अलितव्यात् / अलितव्याद्
अलितव्याभ्याम्
अलितव्येभ्यः
षष्ठी
अलितव्यस्य
अलितव्ययोः
अलितव्यानाम्
सप्तमी
अलितव्ये
अलितव्ययोः
अलितव्येषु


अन्याः