अर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अरः
अरौ
अराः
सम्बोधन
अर
अरौ
अराः
द्वितीया
अरम्
अरौ
अरान्
तृतीया
अरेण
अराभ्याम्
अरैः
चतुर्थी
अराय
अराभ्याम्
अरेभ्यः
पञ्चमी
अरात् / अराद्
अराभ्याम्
अरेभ्यः
षष्ठी
अरस्य
अरयोः
अराणाम्
सप्तमी
अरे
अरयोः
अरेषु
 
एक
द्वि
बहु
प्रथमा
अरः
अरौ
अराः
सम्बोधन
अर
अरौ
अराः
द्वितीया
अरम्
अरौ
अरान्
तृतीया
अरेण
अराभ्याम्
अरैः
चतुर्थी
अराय
अराभ्याम्
अरेभ्यः
पञ्चमी
अरात् / अराद्
अराभ्याम्
अरेभ्यः
षष्ठी
अरस्य
अरयोः
अराणाम्
सप्तमी
अरे
अरयोः
अरेषु


अन्याः