अर्ह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्ह्यः
अर्ह्यौ
अर्ह्याः
सम्बोधन
अर्ह्य
अर्ह्यौ
अर्ह्याः
द्वितीया
अर्ह्यम्
अर्ह्यौ
अर्ह्यान्
तृतीया
अर्ह्येण
अर्ह्याभ्याम्
अर्ह्यैः
चतुर्थी
अर्ह्याय
अर्ह्याभ्याम्
अर्ह्येभ्यः
पञ्चमी
अर्ह्यात् / अर्ह्याद्
अर्ह्याभ्याम्
अर्ह्येभ्यः
षष्ठी
अर्ह्यस्य
अर्ह्ययोः
अर्ह्याणाम्
सप्तमी
अर्ह्ये
अर्ह्ययोः
अर्ह्येषु
 
एक
द्वि
बहु
प्रथमा
अर्ह्यः
अर्ह्यौ
अर्ह्याः
सम्बोधन
अर्ह्य
अर्ह्यौ
अर्ह्याः
द्वितीया
अर्ह्यम्
अर्ह्यौ
अर्ह्यान्
तृतीया
अर्ह्येण
अर्ह्याभ्याम्
अर्ह्यैः
चतुर्थी
अर्ह्याय
अर्ह्याभ्याम्
अर्ह्येभ्यः
पञ्चमी
अर्ह्यात् / अर्ह्याद्
अर्ह्याभ्याम्
अर्ह्येभ्यः
षष्ठी
अर्ह्यस्य
अर्ह्ययोः
अर्ह्याणाम्
सप्तमी
अर्ह्ये
अर्ह्ययोः
अर्ह्येषु


अन्याः