अर्हयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्हयितव्यः
अर्हयितव्यौ
अर्हयितव्याः
सम्बोधन
अर्हयितव्य
अर्हयितव्यौ
अर्हयितव्याः
द्वितीया
अर्हयितव्यम्
अर्हयितव्यौ
अर्हयितव्यान्
तृतीया
अर्हयितव्येन
अर्हयितव्याभ्याम्
अर्हयितव्यैः
चतुर्थी
अर्हयितव्याय
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
पञ्चमी
अर्हयितव्यात् / अर्हयितव्याद्
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
षष्ठी
अर्हयितव्यस्य
अर्हयितव्ययोः
अर्हयितव्यानाम्
सप्तमी
अर्हयितव्ये
अर्हयितव्ययोः
अर्हयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्हयितव्यः
अर्हयितव्यौ
अर्हयितव्याः
सम्बोधन
अर्हयितव्य
अर्हयितव्यौ
अर्हयितव्याः
द्वितीया
अर्हयितव्यम्
अर्हयितव्यौ
अर्हयितव्यान्
तृतीया
अर्हयितव्येन
अर्हयितव्याभ्याम्
अर्हयितव्यैः
चतुर्थी
अर्हयितव्याय
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
पञ्चमी
अर्हयितव्यात् / अर्हयितव्याद्
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
षष्ठी
अर्हयितव्यस्य
अर्हयितव्ययोः
अर्हयितव्यानाम्
सप्तमी
अर्हयितव्ये
अर्हयितव्ययोः
अर्हयितव्येषु


अन्याः