अर्हमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्हमाणः
अर्हमाणौ
अर्हमाणाः
सम्बोधन
अर्हमाण
अर्हमाणौ
अर्हमाणाः
द्वितीया
अर्हमाणम्
अर्हमाणौ
अर्हमाणान्
तृतीया
अर्हमाणेन
अर्हमाणाभ्याम्
अर्हमाणैः
चतुर्थी
अर्हमाणाय
अर्हमाणाभ्याम्
अर्हमाणेभ्यः
पञ्चमी
अर्हमाणात् / अर्हमाणाद्
अर्हमाणाभ्याम्
अर्हमाणेभ्यः
षष्ठी
अर्हमाणस्य
अर्हमाणयोः
अर्हमाणानाम्
सप्तमी
अर्हमाणे
अर्हमाणयोः
अर्हमाणेषु
 
एक
द्वि
बहु
प्रथमा
अर्हमाणः
अर्हमाणौ
अर्हमाणाः
सम्बोधन
अर्हमाण
अर्हमाणौ
अर्हमाणाः
द्वितीया
अर्हमाणम्
अर्हमाणौ
अर्हमाणान्
तृतीया
अर्हमाणेन
अर्हमाणाभ्याम्
अर्हमाणैः
चतुर्थी
अर्हमाणाय
अर्हमाणाभ्याम्
अर्हमाणेभ्यः
पञ्चमी
अर्हमाणात् / अर्हमाणाद्
अर्हमाणाभ्याम्
अर्हमाणेभ्यः
षष्ठी
अर्हमाणस्य
अर्हमाणयोः
अर्हमाणानाम्
सप्तमी
अर्हमाणे
अर्हमाणयोः
अर्हमाणेषु


अन्याः