अर्हक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्हकः
अर्हकौ
अर्हकाः
सम्बोधन
अर्हक
अर्हकौ
अर्हकाः
द्वितीया
अर्हकम्
अर्हकौ
अर्हकान्
तृतीया
अर्हकेण
अर्हकाभ्याम्
अर्हकैः
चतुर्थी
अर्हकाय
अर्हकाभ्याम्
अर्हकेभ्यः
पञ्चमी
अर्हकात् / अर्हकाद्
अर्हकाभ्याम्
अर्हकेभ्यः
षष्ठी
अर्हकस्य
अर्हकयोः
अर्हकाणाम्
सप्तमी
अर्हके
अर्हकयोः
अर्हकेषु
 
एक
द्वि
बहु
प्रथमा
अर्हकः
अर्हकौ
अर्हकाः
सम्बोधन
अर्हक
अर्हकौ
अर्हकाः
द्वितीया
अर्हकम्
अर्हकौ
अर्हकान्
तृतीया
अर्हकेण
अर्हकाभ्याम्
अर्हकैः
चतुर्थी
अर्हकाय
अर्हकाभ्याम्
अर्हकेभ्यः
पञ्चमी
अर्हकात् / अर्हकाद्
अर्हकाभ्याम्
अर्हकेभ्यः
षष्ठी
अर्हकस्य
अर्हकयोः
अर्हकाणाम्
सप्तमी
अर्हके
अर्हकयोः
अर्हकेषु


अन्याः