अर्वितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्वितव्यः
अर्वितव्यौ
अर्वितव्याः
सम्बोधन
अर्वितव्य
अर्वितव्यौ
अर्वितव्याः
द्वितीया
अर्वितव्यम्
अर्वितव्यौ
अर्वितव्यान्
तृतीया
अर्वितव्येन
अर्वितव्याभ्याम्
अर्वितव्यैः
चतुर्थी
अर्वितव्याय
अर्वितव्याभ्याम्
अर्वितव्येभ्यः
पञ्चमी
अर्वितव्यात् / अर्वितव्याद्
अर्वितव्याभ्याम्
अर्वितव्येभ्यः
षष्ठी
अर्वितव्यस्य
अर्वितव्ययोः
अर्वितव्यानाम्
सप्तमी
अर्वितव्ये
अर्वितव्ययोः
अर्वितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्वितव्यः
अर्वितव्यौ
अर्वितव्याः
सम्बोधन
अर्वितव्य
अर्वितव्यौ
अर्वितव्याः
द्वितीया
अर्वितव्यम्
अर्वितव्यौ
अर्वितव्यान्
तृतीया
अर्वितव्येन
अर्वितव्याभ्याम्
अर्वितव्यैः
चतुर्थी
अर्वितव्याय
अर्वितव्याभ्याम्
अर्वितव्येभ्यः
पञ्चमी
अर्वितव्यात् / अर्वितव्याद्
अर्वितव्याभ्याम्
अर्वितव्येभ्यः
षष्ठी
अर्वितव्यस्य
अर्वितव्ययोः
अर्वितव्यानाम्
सप्तमी
अर्वितव्ये
अर्वितव्ययोः
अर्वितव्येषु


अन्याः