अर्यश्वेत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्यश्वेतः
अर्यश्वेतौ
अर्यश्वेताः
सम्बोधन
अर्यश्वेत
अर्यश्वेतौ
अर्यश्वेताः
द्वितीया
अर्यश्वेतम्
अर्यश्वेतौ
अर्यश्वेतान्
तृतीया
अर्यश्वेतेन
अर्यश्वेताभ्याम्
अर्यश्वेतैः
चतुर्थी
अर्यश्वेताय
अर्यश्वेताभ्याम्
अर्यश्वेतेभ्यः
पञ्चमी
अर्यश्वेतात् / अर्यश्वेताद्
अर्यश्वेताभ्याम्
अर्यश्वेतेभ्यः
षष्ठी
अर्यश्वेतस्य
अर्यश्वेतयोः
अर्यश्वेतानाम्
सप्तमी
अर्यश्वेते
अर्यश्वेतयोः
अर्यश्वेतेषु
 
एक
द्वि
बहु
प्रथमा
अर्यश्वेतः
अर्यश्वेतौ
अर्यश्वेताः
सम्बोधन
अर्यश्वेत
अर्यश्वेतौ
अर्यश्वेताः
द्वितीया
अर्यश्वेतम्
अर्यश्वेतौ
अर्यश्वेतान्
तृतीया
अर्यश्वेतेन
अर्यश्वेताभ्याम्
अर्यश्वेतैः
चतुर्थी
अर्यश्वेताय
अर्यश्वेताभ्याम्
अर्यश्वेतेभ्यः
पञ्चमी
अर्यश्वेतात् / अर्यश्वेताद्
अर्यश्वेताभ्याम्
अर्यश्वेतेभ्यः
षष्ठी
अर्यश्वेतस्य
अर्यश्वेतयोः
अर्यश्वेतानाम्
सप्तमी
अर्यश्वेते
अर्यश्वेतयोः
अर्यश्वेतेषु