अर्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्भः
अर्भौ
अर्भाः
सम्बोधन
अर्भ
अर्भौ
अर्भाः
द्वितीया
अर्भम्
अर्भौ
अर्भान्
तृतीया
अर्भेण
अर्भाभ्याम्
अर्भैः
चतुर्थी
अर्भाय
अर्भाभ्याम्
अर्भेभ्यः
पञ्चमी
अर्भात् / अर्भाद्
अर्भाभ्याम्
अर्भेभ्यः
षष्ठी
अर्भस्य
अर्भयोः
अर्भाणाम्
सप्तमी
अर्भे
अर्भयोः
अर्भेषु
 
एक
द्वि
बहु
प्रथमा
अर्भः
अर्भौ
अर्भाः
सम्बोधन
अर्भ
अर्भौ
अर्भाः
द्वितीया
अर्भम्
अर्भौ
अर्भान्
तृतीया
अर्भेण
अर्भाभ्याम्
अर्भैः
चतुर्थी
अर्भाय
अर्भाभ्याम्
अर्भेभ्यः
पञ्चमी
अर्भात् / अर्भाद्
अर्भाभ्याम्
अर्भेभ्यः
षष्ठी
अर्भस्य
अर्भयोः
अर्भाणाम्
सप्तमी
अर्भे
अर्भयोः
अर्भेषु