अर्ध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्ध्यः
अर्ध्यौ
अर्ध्याः
सम्बोधन
अर्ध्य
अर्ध्यौ
अर्ध्याः
द्वितीया
अर्ध्यम्
अर्ध्यौ
अर्ध्यान्
तृतीया
अर्ध्येन
अर्ध्याभ्याम्
अर्ध्यैः
चतुर्थी
अर्ध्याय
अर्ध्याभ्याम्
अर्ध्येभ्यः
पञ्चमी
अर्ध्यात् / अर्ध्याद्
अर्ध्याभ्याम्
अर्ध्येभ्यः
षष्ठी
अर्ध्यस्य
अर्ध्ययोः
अर्ध्यानाम्
सप्तमी
अर्ध्ये
अर्ध्ययोः
अर्ध्येषु
 
एक
द्वि
बहु
प्रथमा
अर्ध्यः
अर्ध्यौ
अर्ध्याः
सम्बोधन
अर्ध्य
अर्ध्यौ
अर्ध्याः
द्वितीया
अर्ध्यम्
अर्ध्यौ
अर्ध्यान्
तृतीया
अर्ध्येन
अर्ध्याभ्याम्
अर्ध्यैः
चतुर्थी
अर्ध्याय
अर्ध्याभ्याम्
अर्ध्येभ्यः
पञ्चमी
अर्ध्यात् / अर्ध्याद्
अर्ध्याभ्याम्
अर्ध्येभ्यः
षष्ठी
अर्ध्यस्य
अर्ध्ययोः
अर्ध्यानाम्
सप्तमी
अर्ध्ये
अर्ध्ययोः
अर्ध्येषु


अन्याः