अर्धितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्धितव्यः
अर्धितव्यौ
अर्धितव्याः
सम्बोधन
अर्धितव्य
अर्धितव्यौ
अर्धितव्याः
द्वितीया
अर्धितव्यम्
अर्धितव्यौ
अर्धितव्यान्
तृतीया
अर्धितव्येन
अर्धितव्याभ्याम्
अर्धितव्यैः
चतुर्थी
अर्धितव्याय
अर्धितव्याभ्याम्
अर्धितव्येभ्यः
पञ्चमी
अर्धितव्यात् / अर्धितव्याद्
अर्धितव्याभ्याम्
अर्धितव्येभ्यः
षष्ठी
अर्धितव्यस्य
अर्धितव्ययोः
अर्धितव्यानाम्
सप्तमी
अर्धितव्ये
अर्धितव्ययोः
अर्धितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्धितव्यः
अर्धितव्यौ
अर्धितव्याः
सम्बोधन
अर्धितव्य
अर्धितव्यौ
अर्धितव्याः
द्वितीया
अर्धितव्यम्
अर्धितव्यौ
अर्धितव्यान्
तृतीया
अर्धितव्येन
अर्धितव्याभ्याम्
अर्धितव्यैः
चतुर्थी
अर्धितव्याय
अर्धितव्याभ्याम्
अर्धितव्येभ्यः
पञ्चमी
अर्धितव्यात् / अर्धितव्याद्
अर्धितव्याभ्याम्
अर्धितव्येभ्यः
षष्ठी
अर्धितव्यस्य
अर्धितव्ययोः
अर्धितव्यानाम्
सप्तमी
अर्धितव्ये
अर्धितव्ययोः
अर्धितव्येषु


अन्याः