अर्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्द्यः
अर्द्यौ
अर्द्याः
सम्बोधन
अर्द्य
अर्द्यौ
अर्द्याः
द्वितीया
अर्द्यम्
अर्द्यौ
अर्द्यान्
तृतीया
अर्द्येन
अर्द्याभ्याम्
अर्द्यैः
चतुर्थी
अर्द्याय
अर्द्याभ्याम्
अर्द्येभ्यः
पञ्चमी
अर्द्यात् / अर्द्याद्
अर्द्याभ्याम्
अर्द्येभ्यः
षष्ठी
अर्द्यस्य
अर्द्ययोः
अर्द्यानाम्
सप्तमी
अर्द्ये
अर्द्ययोः
अर्द्येषु
 
एक
द्वि
बहु
प्रथमा
अर्द्यः
अर्द्यौ
अर्द्याः
सम्बोधन
अर्द्य
अर्द्यौ
अर्द्याः
द्वितीया
अर्द्यम्
अर्द्यौ
अर्द्यान्
तृतीया
अर्द्येन
अर्द्याभ्याम्
अर्द्यैः
चतुर्थी
अर्द्याय
अर्द्याभ्याम्
अर्द्येभ्यः
पञ्चमी
अर्द्यात् / अर्द्याद्
अर्द्याभ्याम्
अर्द्येभ्यः
षष्ठी
अर्द्यस्य
अर्द्ययोः
अर्द्यानाम्
सप्तमी
अर्द्ये
अर्द्ययोः
अर्द्येषु


अन्याः