अर्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्दितः
अर्दितौ
अर्दिताः
सम्बोधन
अर्दित
अर्दितौ
अर्दिताः
द्वितीया
अर्दितम्
अर्दितौ
अर्दितान्
तृतीया
अर्दितेन
अर्दिताभ्याम्
अर्दितैः
चतुर्थी
अर्दिताय
अर्दिताभ्याम्
अर्दितेभ्यः
पञ्चमी
अर्दितात् / अर्दिताद्
अर्दिताभ्याम्
अर्दितेभ्यः
षष्ठी
अर्दितस्य
अर्दितयोः
अर्दितानाम्
सप्तमी
अर्दिते
अर्दितयोः
अर्दितेषु
 
एक
द्वि
बहु
प्रथमा
अर्दितः
अर्दितौ
अर्दिताः
सम्बोधन
अर्दित
अर्दितौ
अर्दिताः
द्वितीया
अर्दितम्
अर्दितौ
अर्दितान्
तृतीया
अर्दितेन
अर्दिताभ्याम्
अर्दितैः
चतुर्थी
अर्दिताय
अर्दिताभ्याम्
अर्दितेभ्यः
पञ्चमी
अर्दितात् / अर्दिताद्
अर्दिताभ्याम्
अर्दितेभ्यः
षष्ठी
अर्दितस्य
अर्दितयोः
अर्दितानाम्
सप्तमी
अर्दिते
अर्दितयोः
अर्दितेषु


अन्याः