अर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्दनीयः
अर्दनीयौ
अर्दनीयाः
सम्बोधन
अर्दनीय
अर्दनीयौ
अर्दनीयाः
द्वितीया
अर्दनीयम्
अर्दनीयौ
अर्दनीयान्
तृतीया
अर्दनीयेन
अर्दनीयाभ्याम्
अर्दनीयैः
चतुर्थी
अर्दनीयाय
अर्दनीयाभ्याम्
अर्दनीयेभ्यः
पञ्चमी
अर्दनीयात् / अर्दनीयाद्
अर्दनीयाभ्याम्
अर्दनीयेभ्यः
षष्ठी
अर्दनीयस्य
अर्दनीययोः
अर्दनीयानाम्
सप्तमी
अर्दनीये
अर्दनीययोः
अर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्दनीयः
अर्दनीयौ
अर्दनीयाः
सम्बोधन
अर्दनीय
अर्दनीयौ
अर्दनीयाः
द्वितीया
अर्दनीयम्
अर्दनीयौ
अर्दनीयान्
तृतीया
अर्दनीयेन
अर्दनीयाभ्याम्
अर्दनीयैः
चतुर्थी
अर्दनीयाय
अर्दनीयाभ्याम्
अर्दनीयेभ्यः
पञ्चमी
अर्दनीयात् / अर्दनीयाद्
अर्दनीयाभ्याम्
अर्दनीयेभ्यः
षष्ठी
अर्दनीयस्य
अर्दनीययोः
अर्दनीयानाम्
सप्तमी
अर्दनीये
अर्दनीययोः
अर्दनीयेषु


अन्याः