अर्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्थः
अर्थौ
अर्थाः
सम्बोधन
अर्थ
अर्थौ
अर्थाः
द्वितीया
अर्थम्
अर्थौ
अर्थान्
तृतीया
अर्थेन
अर्थाभ्याम्
अर्थैः
चतुर्थी
अर्थाय
अर्थाभ्याम्
अर्थेभ्यः
पञ्चमी
अर्थात् / अर्थाद्
अर्थाभ्याम्
अर्थेभ्यः
षष्ठी
अर्थस्य
अर्थयोः
अर्थानाम्
सप्तमी
अर्थे
अर्थयोः
अर्थेषु
 
एक
द्वि
बहु
प्रथमा
अर्थः
अर्थौ
अर्थाः
सम्बोधन
अर्थ
अर्थौ
अर्थाः
द्वितीया
अर्थम्
अर्थौ
अर्थान्
तृतीया
अर्थेन
अर्थाभ्याम्
अर्थैः
चतुर्थी
अर्थाय
अर्थाभ्याम्
अर्थेभ्यः
पञ्चमी
अर्थात् / अर्थाद्
अर्थाभ्याम्
अर्थेभ्यः
षष्ठी
अर्थस्य
अर्थयोः
अर्थानाम्
सप्तमी
अर्थे
अर्थयोः
अर्थेषु


अन्याः