अर्थित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्थितः
अर्थितौ
अर्थिताः
सम्बोधन
अर्थित
अर्थितौ
अर्थिताः
द्वितीया
अर्थितम्
अर्थितौ
अर्थितान्
तृतीया
अर्थितेन
अर्थिताभ्याम्
अर्थितैः
चतुर्थी
अर्थिताय
अर्थिताभ्याम्
अर्थितेभ्यः
पञ्चमी
अर्थितात् / अर्थिताद्
अर्थिताभ्याम्
अर्थितेभ्यः
षष्ठी
अर्थितस्य
अर्थितयोः
अर्थितानाम्
सप्तमी
अर्थिते
अर्थितयोः
अर्थितेषु
 
एक
द्वि
बहु
प्रथमा
अर्थितः
अर्थितौ
अर्थिताः
सम्बोधन
अर्थित
अर्थितौ
अर्थिताः
द्वितीया
अर्थितम्
अर्थितौ
अर्थितान्
तृतीया
अर्थितेन
अर्थिताभ्याम्
अर्थितैः
चतुर्थी
अर्थिताय
अर्थिताभ्याम्
अर्थितेभ्यः
पञ्चमी
अर्थितात् / अर्थिताद्
अर्थिताभ्याम्
अर्थितेभ्यः
षष्ठी
अर्थितस्य
अर्थितयोः
अर्थितानाम्
सप्तमी
अर्थिते
अर्थितयोः
अर्थितेषु


अन्याः