अर्थायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्थायकः
अर्थायकौ
अर्थायकाः
सम्बोधन
अर्थायक
अर्थायकौ
अर्थायकाः
द्वितीया
अर्थायकम्
अर्थायकौ
अर्थायकान्
तृतीया
अर्थायकेन
अर्थायकाभ्याम्
अर्थायकैः
चतुर्थी
अर्थायकाय
अर्थायकाभ्याम्
अर्थायकेभ्यः
पञ्चमी
अर्थायकात् / अर्थायकाद्
अर्थायकाभ्याम्
अर्थायकेभ्यः
षष्ठी
अर्थायकस्य
अर्थायकयोः
अर्थायकानाम्
सप्तमी
अर्थायके
अर्थायकयोः
अर्थायकेषु
 
एक
द्वि
बहु
प्रथमा
अर्थायकः
अर्थायकौ
अर्थायकाः
सम्बोधन
अर्थायक
अर्थायकौ
अर्थायकाः
द्वितीया
अर्थायकम्
अर्थायकौ
अर्थायकान्
तृतीया
अर्थायकेन
अर्थायकाभ्याम्
अर्थायकैः
चतुर्थी
अर्थायकाय
अर्थायकाभ्याम्
अर्थायकेभ्यः
पञ्चमी
अर्थायकात् / अर्थायकाद्
अर्थायकाभ्याम्
अर्थायकेभ्यः
षष्ठी
अर्थायकस्य
अर्थायकयोः
अर्थायकानाम्
सप्तमी
अर्थायके
अर्थायकयोः
अर्थायकेषु


अन्याः