अर्थयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्थयितव्यः
अर्थयितव्यौ
अर्थयितव्याः
सम्बोधन
अर्थयितव्य
अर्थयितव्यौ
अर्थयितव्याः
द्वितीया
अर्थयितव्यम्
अर्थयितव्यौ
अर्थयितव्यान्
तृतीया
अर्थयितव्येन
अर्थयितव्याभ्याम्
अर्थयितव्यैः
चतुर्थी
अर्थयितव्याय
अर्थयितव्याभ्याम्
अर्थयितव्येभ्यः
पञ्चमी
अर्थयितव्यात् / अर्थयितव्याद्
अर्थयितव्याभ्याम्
अर्थयितव्येभ्यः
षष्ठी
अर्थयितव्यस्य
अर्थयितव्ययोः
अर्थयितव्यानाम्
सप्तमी
अर्थयितव्ये
अर्थयितव्ययोः
अर्थयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्थयितव्यः
अर्थयितव्यौ
अर्थयितव्याः
सम्बोधन
अर्थयितव्य
अर्थयितव्यौ
अर्थयितव्याः
द्वितीया
अर्थयितव्यम्
अर्थयितव्यौ
अर्थयितव्यान्
तृतीया
अर्थयितव्येन
अर्थयितव्याभ्याम्
अर्थयितव्यैः
चतुर्थी
अर्थयितव्याय
अर्थयितव्याभ्याम्
अर्थयितव्येभ्यः
पञ्चमी
अर्थयितव्यात् / अर्थयितव्याद्
अर्थयितव्याभ्याम्
अर्थयितव्येभ्यः
षष्ठी
अर्थयितव्यस्य
अर्थयितव्ययोः
अर्थयितव्यानाम्
सप्तमी
अर्थयितव्ये
अर्थयितव्ययोः
अर्थयितव्येषु


अन्याः