अर्थयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्थयमानः
अर्थयमानौ
अर्थयमानाः
सम्बोधन
अर्थयमान
अर्थयमानौ
अर्थयमानाः
द्वितीया
अर्थयमानम्
अर्थयमानौ
अर्थयमानान्
तृतीया
अर्थयमानेन
अर्थयमानाभ्याम्
अर्थयमानैः
चतुर्थी
अर्थयमानाय
अर्थयमानाभ्याम्
अर्थयमानेभ्यः
पञ्चमी
अर्थयमानात् / अर्थयमानाद्
अर्थयमानाभ्याम्
अर्थयमानेभ्यः
षष्ठी
अर्थयमानस्य
अर्थयमानयोः
अर्थयमानानाम्
सप्तमी
अर्थयमाने
अर्थयमानयोः
अर्थयमानेषु
 
एक
द्वि
बहु
प्रथमा
अर्थयमानः
अर्थयमानौ
अर्थयमानाः
सम्बोधन
अर्थयमान
अर्थयमानौ
अर्थयमानाः
द्वितीया
अर्थयमानम्
अर्थयमानौ
अर्थयमानान्
तृतीया
अर्थयमानेन
अर्थयमानाभ्याम्
अर्थयमानैः
चतुर्थी
अर्थयमानाय
अर्थयमानाभ्याम्
अर्थयमानेभ्यः
पञ्चमी
अर्थयमानात् / अर्थयमानाद्
अर्थयमानाभ्याम्
अर्थयमानेभ्यः
षष्ठी
अर्थयमानस्य
अर्थयमानयोः
अर्थयमानानाम्
सप्तमी
अर्थयमाने
अर्थयमानयोः
अर्थयमानेषु


अन्याः