अर्थमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्थमानः
अर्थमानौ
अर्थमानाः
सम्बोधन
अर्थमान
अर्थमानौ
अर्थमानाः
द्वितीया
अर्थमानम्
अर्थमानौ
अर्थमानान्
तृतीया
अर्थमानेन
अर्थमानाभ्याम्
अर्थमानैः
चतुर्थी
अर्थमानाय
अर्थमानाभ्याम्
अर्थमानेभ्यः
पञ्चमी
अर्थमानात् / अर्थमानाद्
अर्थमानाभ्याम्
अर्थमानेभ्यः
षष्ठी
अर्थमानस्य
अर्थमानयोः
अर्थमानानाम्
सप्तमी
अर्थमाने
अर्थमानयोः
अर्थमानेषु
 
एक
द्वि
बहु
प्रथमा
अर्थमानः
अर्थमानौ
अर्थमानाः
सम्बोधन
अर्थमान
अर्थमानौ
अर्थमानाः
द्वितीया
अर्थमानम्
अर्थमानौ
अर्थमानान्
तृतीया
अर्थमानेन
अर्थमानाभ्याम्
अर्थमानैः
चतुर्थी
अर्थमानाय
अर्थमानाभ्याम्
अर्थमानेभ्यः
पञ्चमी
अर्थमानात् / अर्थमानाद्
अर्थमानाभ्याम्
अर्थमानेभ्यः
षष्ठी
अर्थमानस्य
अर्थमानयोः
अर्थमानानाम्
सप्तमी
अर्थमाने
अर्थमानयोः
अर्थमानेषु


अन्याः