अर्थक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्थकः
अर्थकौ
अर्थकाः
सम्बोधन
अर्थक
अर्थकौ
अर्थकाः
द्वितीया
अर्थकम्
अर्थकौ
अर्थकान्
तृतीया
अर्थकेन
अर्थकाभ्याम्
अर्थकैः
चतुर्थी
अर्थकाय
अर्थकाभ्याम्
अर्थकेभ्यः
पञ्चमी
अर्थकात् / अर्थकाद्
अर्थकाभ्याम्
अर्थकेभ्यः
षष्ठी
अर्थकस्य
अर्थकयोः
अर्थकानाम्
सप्तमी
अर्थके
अर्थकयोः
अर्थकेषु
 
एक
द्वि
बहु
प्रथमा
अर्थकः
अर्थकौ
अर्थकाः
सम्बोधन
अर्थक
अर्थकौ
अर्थकाः
द्वितीया
अर्थकम्
अर्थकौ
अर्थकान्
तृतीया
अर्थकेन
अर्थकाभ्याम्
अर्थकैः
चतुर्थी
अर्थकाय
अर्थकाभ्याम्
अर्थकेभ्यः
पञ्चमी
अर्थकात् / अर्थकाद्
अर्थकाभ्याम्
अर्थकेभ्यः
षष्ठी
अर्थकस्य
अर्थकयोः
अर्थकानाम्
सप्तमी
अर्थके
अर्थकयोः
अर्थकेषु


अन्याः