अर्ण्वान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
सम्बोधन
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
द्वितीया
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
तृतीया
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
चतुर्थी
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
पञ्चमी
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
षष्ठी
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
सप्तमी
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु
 
एक
द्वि
बहु
प्रथमा
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
सम्बोधन
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
द्वितीया
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
तृतीया
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
चतुर्थी
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
पञ्चमी
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
षष्ठी
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
सप्तमी
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु


अन्याः