अर्णनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्णनीयः
अर्णनीयौ
अर्णनीयाः
सम्बोधन
अर्णनीय
अर्णनीयौ
अर्णनीयाः
द्वितीया
अर्णनीयम्
अर्णनीयौ
अर्णनीयान्
तृतीया
अर्णनीयेन
अर्णनीयाभ्याम्
अर्णनीयैः
चतुर्थी
अर्णनीयाय
अर्णनीयाभ्याम्
अर्णनीयेभ्यः
पञ्चमी
अर्णनीयात् / अर्णनीयाद्
अर्णनीयाभ्याम्
अर्णनीयेभ्यः
षष्ठी
अर्णनीयस्य
अर्णनीययोः
अर्णनीयानाम्
सप्तमी
अर्णनीये
अर्णनीययोः
अर्णनीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्णनीयः
अर्णनीयौ
अर्णनीयाः
सम्बोधन
अर्णनीय
अर्णनीयौ
अर्णनीयाः
द्वितीया
अर्णनीयम्
अर्णनीयौ
अर्णनीयान्
तृतीया
अर्णनीयेन
अर्णनीयाभ्याम्
अर्णनीयैः
चतुर्थी
अर्णनीयाय
अर्णनीयाभ्याम्
अर्णनीयेभ्यः
पञ्चमी
अर्णनीयात् / अर्णनीयाद्
अर्णनीयाभ्याम्
अर्णनीयेभ्यः
षष्ठी
अर्णनीयस्य
अर्णनीययोः
अर्णनीयानाम्
सप्तमी
अर्णनीये
अर्णनीययोः
अर्णनीयेषु


अन्याः