अर्जयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्जयितव्यः
अर्जयितव्यौ
अर्जयितव्याः
सम्बोधन
अर्जयितव्य
अर्जयितव्यौ
अर्जयितव्याः
द्वितीया
अर्जयितव्यम्
अर्जयितव्यौ
अर्जयितव्यान्
तृतीया
अर्जयितव्येन
अर्जयितव्याभ्याम्
अर्जयितव्यैः
चतुर्थी
अर्जयितव्याय
अर्जयितव्याभ्याम्
अर्जयितव्येभ्यः
पञ्चमी
अर्जयितव्यात् / अर्जयितव्याद्
अर्जयितव्याभ्याम्
अर्जयितव्येभ्यः
षष्ठी
अर्जयितव्यस्य
अर्जयितव्ययोः
अर्जयितव्यानाम्
सप्तमी
अर्जयितव्ये
अर्जयितव्ययोः
अर्जयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्जयितव्यः
अर्जयितव्यौ
अर्जयितव्याः
सम्बोधन
अर्जयितव्य
अर्जयितव्यौ
अर्जयितव्याः
द्वितीया
अर्जयितव्यम्
अर्जयितव्यौ
अर्जयितव्यान्
तृतीया
अर्जयितव्येन
अर्जयितव्याभ्याम्
अर्जयितव्यैः
चतुर्थी
अर्जयितव्याय
अर्जयितव्याभ्याम्
अर्जयितव्येभ्यः
पञ्चमी
अर्जयितव्यात् / अर्जयितव्याद्
अर्जयितव्याभ्याम्
अर्जयितव्येभ्यः
षष्ठी
अर्जयितव्यस्य
अर्जयितव्ययोः
अर्जयितव्यानाम्
सप्तमी
अर्जयितव्ये
अर्जयितव्ययोः
अर्जयितव्येषु


अन्याः