अर्च्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्च्यः
अर्च्यौ
अर्च्याः
सम्बोधन
अर्च्य
अर्च्यौ
अर्च्याः
द्वितीया
अर्च्यम्
अर्च्यौ
अर्च्यान्
तृतीया
अर्च्येन
अर्च्याभ्याम्
अर्च्यैः
चतुर्थी
अर्च्याय
अर्च्याभ्याम्
अर्च्येभ्यः
पञ्चमी
अर्च्यात् / अर्च्याद्
अर्च्याभ्याम्
अर्च्येभ्यः
षष्ठी
अर्च्यस्य
अर्च्ययोः
अर्च्यानाम्
सप्तमी
अर्च्ये
अर्च्ययोः
अर्च्येषु
 
एक
द्वि
बहु
प्रथमा
अर्च्यः
अर्च्यौ
अर्च्याः
सम्बोधन
अर्च्य
अर्च्यौ
अर्च्याः
द्वितीया
अर्च्यम्
अर्च्यौ
अर्च्यान्
तृतीया
अर्च्येन
अर्च्याभ्याम्
अर्च्यैः
चतुर्थी
अर्च्याय
अर्च्याभ्याम्
अर्च्येभ्यः
पञ्चमी
अर्च्यात् / अर्च्याद्
अर्च्याभ्याम्
अर्च्येभ्यः
षष्ठी
अर्च्यस्य
अर्च्ययोः
अर्च्यानाम्
सप्तमी
अर्च्ये
अर्च्ययोः
अर्च्येषु


अन्याः