अर्चमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चमानः
अर्चमानौ
अर्चमानाः
सम्बोधन
अर्चमान
अर्चमानौ
अर्चमानाः
द्वितीया
अर्चमानम्
अर्चमानौ
अर्चमानान्
तृतीया
अर्चमानेन
अर्चमानाभ्याम्
अर्चमानैः
चतुर्थी
अर्चमानाय
अर्चमानाभ्याम्
अर्चमानेभ्यः
पञ्चमी
अर्चमानात् / अर्चमानाद्
अर्चमानाभ्याम्
अर्चमानेभ्यः
षष्ठी
अर्चमानस्य
अर्चमानयोः
अर्चमानानाम्
सप्तमी
अर्चमाने
अर्चमानयोः
अर्चमानेषु
 
एक
द्वि
बहु
प्रथमा
अर्चमानः
अर्चमानौ
अर्चमानाः
सम्बोधन
अर्चमान
अर्चमानौ
अर्चमानाः
द्वितीया
अर्चमानम्
अर्चमानौ
अर्चमानान्
तृतीया
अर्चमानेन
अर्चमानाभ्याम्
अर्चमानैः
चतुर्थी
अर्चमानाय
अर्चमानाभ्याम्
अर्चमानेभ्यः
पञ्चमी
अर्चमानात् / अर्चमानाद्
अर्चमानाभ्याम्
अर्चमानेभ्यः
षष्ठी
अर्चमानस्य
अर्चमानयोः
अर्चमानानाम्
सप्तमी
अर्चमाने
अर्चमानयोः
अर्चमानेषु


अन्याः