अर्चक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चकः
अर्चकौ
अर्चकाः
सम्बोधन
अर्चक
अर्चकौ
अर्चकाः
द्वितीया
अर्चकम्
अर्चकौ
अर्चकान्
तृतीया
अर्चकेन
अर्चकाभ्याम्
अर्चकैः
चतुर्थी
अर्चकाय
अर्चकाभ्याम्
अर्चकेभ्यः
पञ्चमी
अर्चकात् / अर्चकाद्
अर्चकाभ्याम्
अर्चकेभ्यः
षष्ठी
अर्चकस्य
अर्चकयोः
अर्चकानाम्
सप्तमी
अर्चके
अर्चकयोः
अर्चकेषु
 
एक
द्वि
बहु
प्रथमा
अर्चकः
अर्चकौ
अर्चकाः
सम्बोधन
अर्चक
अर्चकौ
अर्चकाः
द्वितीया
अर्चकम्
अर्चकौ
अर्चकान्
तृतीया
अर्चकेन
अर्चकाभ्याम्
अर्चकैः
चतुर्थी
अर्चकाय
अर्चकाभ्याम्
अर्चकेभ्यः
पञ्चमी
अर्चकात् / अर्चकाद्
अर्चकाभ्याम्
अर्चकेभ्यः
षष्ठी
अर्चकस्य
अर्चकयोः
अर्चकानाम्
सप्तमी
अर्चके
अर्चकयोः
अर्चकेषु


अन्याः