अर्घ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्घः
अर्घौ
अर्घाः
सम्बोधन
अर्घ
अर्घौ
अर्घाः
द्वितीया
अर्घम्
अर्घौ
अर्घान्
तृतीया
अर्घेण
अर्घाभ्याम्
अर्घैः
चतुर्थी
अर्घाय
अर्घाभ्याम्
अर्घेभ्यः
पञ्चमी
अर्घात् / अर्घाद्
अर्घाभ्याम्
अर्घेभ्यः
षष्ठी
अर्घस्य
अर्घयोः
अर्घाणाम्
सप्तमी
अर्घे
अर्घयोः
अर्घेषु
 
एक
द्वि
बहु
प्रथमा
अर्घः
अर्घौ
अर्घाः
सम्बोधन
अर्घ
अर्घौ
अर्घाः
द्वितीया
अर्घम्
अर्घौ
अर्घान्
तृतीया
अर्घेण
अर्घाभ्याम्
अर्घैः
चतुर्थी
अर्घाय
अर्घाभ्याम्
अर्घेभ्यः
पञ्चमी
अर्घात् / अर्घाद्
अर्घाभ्याम्
अर्घेभ्यः
षष्ठी
अर्घस्य
अर्घयोः
अर्घाणाम्
सप्तमी
अर्घे
अर्घयोः
अर्घेषु


अन्याः