अर्घित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्घितः
अर्घितौ
अर्घिताः
सम्बोधन
अर्घित
अर्घितौ
अर्घिताः
द्वितीया
अर्घितम्
अर्घितौ
अर्घितान्
तृतीया
अर्घितेन
अर्घिताभ्याम्
अर्घितैः
चतुर्थी
अर्घिताय
अर्घिताभ्याम्
अर्घितेभ्यः
पञ्चमी
अर्घितात् / अर्घिताद्
अर्घिताभ्याम्
अर्घितेभ्यः
षष्ठी
अर्घितस्य
अर्घितयोः
अर्घितानाम्
सप्तमी
अर्घिते
अर्घितयोः
अर्घितेषु
 
एक
द्वि
बहु
प्रथमा
अर्घितः
अर्घितौ
अर्घिताः
सम्बोधन
अर्घित
अर्घितौ
अर्घिताः
द्वितीया
अर्घितम्
अर्घितौ
अर्घितान्
तृतीया
अर्घितेन
अर्घिताभ्याम्
अर्घितैः
चतुर्थी
अर्घिताय
अर्घिताभ्याम्
अर्घितेभ्यः
पञ्चमी
अर्घितात् / अर्घिताद्
अर्घिताभ्याम्
अर्घितेभ्यः
षष्ठी
अर्घितस्य
अर्घितयोः
अर्घितानाम्
सप्तमी
अर्घिते
अर्घितयोः
अर्घितेषु


अन्याः