अर्घणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्घणीयः
अर्घणीयौ
अर्घणीयाः
सम्बोधन
अर्घणीय
अर्घणीयौ
अर्घणीयाः
द्वितीया
अर्घणीयम्
अर्घणीयौ
अर्घणीयान्
तृतीया
अर्घणीयेन
अर्घणीयाभ्याम्
अर्घणीयैः
चतुर्थी
अर्घणीयाय
अर्घणीयाभ्याम्
अर्घणीयेभ्यः
पञ्चमी
अर्घणीयात् / अर्घणीयाद्
अर्घणीयाभ्याम्
अर्घणीयेभ्यः
षष्ठी
अर्घणीयस्य
अर्घणीययोः
अर्घणीयानाम्
सप्तमी
अर्घणीये
अर्घणीययोः
अर्घणीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्घणीयः
अर्घणीयौ
अर्घणीयाः
सम्बोधन
अर्घणीय
अर्घणीयौ
अर्घणीयाः
द्वितीया
अर्घणीयम्
अर्घणीयौ
अर्घणीयान्
तृतीया
अर्घणीयेन
अर्घणीयाभ्याम्
अर्घणीयैः
चतुर्थी
अर्घणीयाय
अर्घणीयाभ्याम्
अर्घणीयेभ्यः
पञ्चमी
अर्घणीयात् / अर्घणीयाद्
अर्घणीयाभ्याम्
अर्घणीयेभ्यः
षष्ठी
अर्घणीयस्य
अर्घणीययोः
अर्घणीयानाम्
सप्तमी
अर्घणीये
अर्घणीययोः
अर्घणीयेषु


अन्याः