अर्कलूष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्कलूषः
अर्कलूषौ
अर्कलूषाः
सम्बोधन
अर्कलूष
अर्कलूषौ
अर्कलूषाः
द्वितीया
अर्कलूषम्
अर्कलूषौ
अर्कलूषान्
तृतीया
अर्कलूषेण
अर्कलूषाभ्याम्
अर्कलूषैः
चतुर्थी
अर्कलूषाय
अर्कलूषाभ्याम्
अर्कलूषेभ्यः
पञ्चमी
अर्कलूषात् / अर्कलूषाद्
अर्कलूषाभ्याम्
अर्कलूषेभ्यः
षष्ठी
अर्कलूषस्य
अर्कलूषयोः
अर्कलूषाणाम्
सप्तमी
अर्कलूषे
अर्कलूषयोः
अर्कलूषेषु
 
एक
द्वि
बहु
प्रथमा
अर्कलूषः
अर्कलूषौ
अर्कलूषाः
सम्बोधन
अर्कलूष
अर्कलूषौ
अर्कलूषाः
द्वितीया
अर्कलूषम्
अर्कलूषौ
अर्कलूषान्
तृतीया
अर्कलूषेण
अर्कलूषाभ्याम्
अर्कलूषैः
चतुर्थी
अर्कलूषाय
अर्कलूषाभ्याम्
अर्कलूषेभ्यः
पञ्चमी
अर्कलूषात् / अर्कलूषाद्
अर्कलूषाभ्याम्
अर्कलूषेभ्यः
षष्ठी
अर्कलूषस्य
अर्कलूषयोः
अर्कलूषाणाम्
सप्तमी
अर्कलूषे
अर्कलूषयोः
अर्कलूषेषु