अर्कयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्कयितव्यः
अर्कयितव्यौ
अर्कयितव्याः
सम्बोधन
अर्कयितव्य
अर्कयितव्यौ
अर्कयितव्याः
द्वितीया
अर्कयितव्यम्
अर्कयितव्यौ
अर्कयितव्यान्
तृतीया
अर्कयितव्येन
अर्कयितव्याभ्याम्
अर्कयितव्यैः
चतुर्थी
अर्कयितव्याय
अर्कयितव्याभ्याम्
अर्कयितव्येभ्यः
पञ्चमी
अर्कयितव्यात् / अर्कयितव्याद्
अर्कयितव्याभ्याम्
अर्कयितव्येभ्यः
षष्ठी
अर्कयितव्यस्य
अर्कयितव्ययोः
अर्कयितव्यानाम्
सप्तमी
अर्कयितव्ये
अर्कयितव्ययोः
अर्कयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्कयितव्यः
अर्कयितव्यौ
अर्कयितव्याः
सम्बोधन
अर्कयितव्य
अर्कयितव्यौ
अर्कयितव्याः
द्वितीया
अर्कयितव्यम्
अर्कयितव्यौ
अर्कयितव्यान्
तृतीया
अर्कयितव्येन
अर्कयितव्याभ्याम्
अर्कयितव्यैः
चतुर्थी
अर्कयितव्याय
अर्कयितव्याभ्याम्
अर्कयितव्येभ्यः
पञ्चमी
अर्कयितव्यात् / अर्कयितव्याद्
अर्कयितव्याभ्याम्
अर्कयितव्येभ्यः
षष्ठी
अर्कयितव्यस्य
अर्कयितव्ययोः
अर्कयितव्यानाम्
सप्तमी
अर्कयितव्ये
अर्कयितव्ययोः
अर्कयितव्येषु


अन्याः