अरीहणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अरीहणीयः
अरीहणीयौ
अरीहणीयाः
सम्बोधन
अरीहणीय
अरीहणीयौ
अरीहणीयाः
द्वितीया
अरीहणीयम्
अरीहणीयौ
अरीहणीयान्
तृतीया
अरीहणीयेन
अरीहणीयाभ्याम्
अरीहणीयैः
चतुर्थी
अरीहणीयाय
अरीहणीयाभ्याम्
अरीहणीयेभ्यः
पञ्चमी
अरीहणीयात् / अरीहणीयाद्
अरीहणीयाभ्याम्
अरीहणीयेभ्यः
षष्ठी
अरीहणीयस्य
अरीहणीययोः
अरीहणीयानाम्
सप्तमी
अरीहणीये
अरीहणीययोः
अरीहणीयेषु
 
एक
द्वि
बहु
प्रथमा
अरीहणीयः
अरीहणीयौ
अरीहणीयाः
सम्बोधन
अरीहणीय
अरीहणीयौ
अरीहणीयाः
द्वितीया
अरीहणीयम्
अरीहणीयौ
अरीहणीयान्
तृतीया
अरीहणीयेन
अरीहणीयाभ्याम्
अरीहणीयैः
चतुर्थी
अरीहणीयाय
अरीहणीयाभ्याम्
अरीहणीयेभ्यः
पञ्चमी
अरीहणीयात् / अरीहणीयाद्
अरीहणीयाभ्याम्
अरीहणीयेभ्यः
षष्ठी
अरीहणीयस्य
अरीहणीययोः
अरीहणीयानाम्
सप्तमी
अरीहणीये
अरीहणीययोः
अरीहणीयेषु


अन्याः