अरस शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अरसः
अरसौ
अरसाः
सम्बोधन
अरस
अरसौ
अरसाः
द्वितीया
अरसम्
अरसौ
अरसान्
तृतीया
अरसेन
अरसाभ्याम्
अरसैः
चतुर्थी
अरसाय
अरसाभ्याम्
अरसेभ्यः
पञ्चमी
अरसात् / अरसाद्
अरसाभ्याम्
अरसेभ्यः
षष्ठी
अरसस्य
अरसयोः
अरसानाम्
सप्तमी
अरसे
अरसयोः
अरसेषु
 
एक
द्वि
बहु
प्रथमा
अरसः
अरसौ
अरसाः
सम्बोधन
अरस
अरसौ
अरसाः
द्वितीया
अरसम्
अरसौ
अरसान्
तृतीया
अरसेन
अरसाभ्याम्
अरसैः
चतुर्थी
अरसाय
अरसाभ्याम्
अरसेभ्यः
पञ्चमी
अरसात् / अरसाद्
अरसाभ्याम्
अरसेभ्यः
षष्ठी
अरसस्य
अरसयोः
अरसानाम्
सप्तमी
अरसे
अरसयोः
अरसेषु


अन्याः