अम्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अम्भः
अम्भौ
अम्भाः
सम्बोधन
अम्भ
अम्भौ
अम्भाः
द्वितीया
अम्भम्
अम्भौ
अम्भान्
तृतीया
अम्भेन
अम्भाभ्याम्
अम्भैः
चतुर्थी
अम्भाय
अम्भाभ्याम्
अम्भेभ्यः
पञ्चमी
अम्भात् / अम्भाद्
अम्भाभ्याम्
अम्भेभ्यः
षष्ठी
अम्भस्य
अम्भयोः
अम्भानाम्
सप्तमी
अम्भे
अम्भयोः
अम्भेषु
 
एक
द्वि
बहु
प्रथमा
अम्भः
अम्भौ
अम्भाः
सम्बोधन
अम्भ
अम्भौ
अम्भाः
द्वितीया
अम्भम्
अम्भौ
अम्भान्
तृतीया
अम्भेन
अम्भाभ्याम्
अम्भैः
चतुर्थी
अम्भाय
अम्भाभ्याम्
अम्भेभ्यः
पञ्चमी
अम्भात् / अम्भाद्
अम्भाभ्याम्
अम्भेभ्यः
षष्ठी
अम्भस्य
अम्भयोः
अम्भानाम्
सप्तमी
अम्भे
अम्भयोः
अम्भेषु


अन्याः