अम्भ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अम्भ्यः
अम्भ्यौ
अम्भ्याः
सम्बोधन
अम्भ्य
अम्भ्यौ
अम्भ्याः
द्वितीया
अम्भ्यम्
अम्भ्यौ
अम्भ्यान्
तृतीया
अम्भ्येन
अम्भ्याभ्याम्
अम्भ्यैः
चतुर्थी
अम्भ्याय
अम्भ्याभ्याम्
अम्भ्येभ्यः
पञ्चमी
अम्भ्यात् / अम्भ्याद्
अम्भ्याभ्याम्
अम्भ्येभ्यः
षष्ठी
अम्भ्यस्य
अम्भ्ययोः
अम्भ्यानाम्
सप्तमी
अम्भ्ये
अम्भ्ययोः
अम्भ्येषु
 
एक
द्वि
बहु
प्रथमा
अम्भ्यः
अम्भ्यौ
अम्भ्याः
सम्बोधन
अम्भ्य
अम्भ्यौ
अम्भ्याः
द्वितीया
अम्भ्यम्
अम्भ्यौ
अम्भ्यान्
तृतीया
अम्भ्येन
अम्भ्याभ्याम्
अम्भ्यैः
चतुर्थी
अम्भ्याय
अम्भ्याभ्याम्
अम्भ्येभ्यः
पञ्चमी
अम्भ्यात् / अम्भ्याद्
अम्भ्याभ्याम्
अम्भ्येभ्यः
षष्ठी
अम्भ्यस्य
अम्भ्ययोः
अम्भ्यानाम्
सप्तमी
अम्भ्ये
अम्भ्ययोः
अम्भ्येषु


अन्याः