अम्भितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अम्भितव्यः
अम्भितव्यौ
अम्भितव्याः
सम्बोधन
अम्भितव्य
अम्भितव्यौ
अम्भितव्याः
द्वितीया
अम्भितव्यम्
अम्भितव्यौ
अम्भितव्यान्
तृतीया
अम्भितव्येन
अम्भितव्याभ्याम्
अम्भितव्यैः
चतुर्थी
अम्भितव्याय
अम्भितव्याभ्याम्
अम्भितव्येभ्यः
पञ्चमी
अम्भितव्यात् / अम्भितव्याद्
अम्भितव्याभ्याम्
अम्भितव्येभ्यः
षष्ठी
अम्भितव्यस्य
अम्भितव्ययोः
अम्भितव्यानाम्
सप्तमी
अम्भितव्ये
अम्भितव्ययोः
अम्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
अम्भितव्यः
अम्भितव्यौ
अम्भितव्याः
सम्बोधन
अम्भितव्य
अम्भितव्यौ
अम्भितव्याः
द्वितीया
अम्भितव्यम्
अम्भितव्यौ
अम्भितव्यान्
तृतीया
अम्भितव्येन
अम्भितव्याभ्याम्
अम्भितव्यैः
चतुर्थी
अम्भितव्याय
अम्भितव्याभ्याम्
अम्भितव्येभ्यः
पञ्चमी
अम्भितव्यात् / अम्भितव्याद्
अम्भितव्याभ्याम्
अम्भितव्येभ्यः
षष्ठी
अम्भितव्यस्य
अम्भितव्ययोः
अम्भितव्यानाम्
सप्तमी
अम्भितव्ये
अम्भितव्ययोः
अम्भितव्येषु


अन्याः